B 120-7 Kubjikāmata

Manuscript culture infobox

Filmed in: B 120/7
Title: Kubjikāmata
Dimensions: 27 x 10.5 cm x 160 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/271
Remarks:

Reel No. B 120-7

Inventory No. 35986

Title Kubjikāmata

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 24b(pārameśvarīmataṃ vā), no. 1204

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 8v

Size 27.0 x 10.5 cm

Folios 160

Lines per Folio 8–10

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/271

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ |

siddhebhyo va(2)ṭukatrayaṃ padayugaṃ dūtīkramaṃ maṃḍalaṃ

vīreśāṣṭacatuṣkaṣaṣṭinavakaṃ vīrāvaliṃ paṃcakaṃ |

(3) śrīmanmāliniśabdarāśisahitaṃ vaṃde guror mmaṃḍalaṃ ||

līnaṃ yatra carācaraṃ jagad idaṃ kā(4)lā[[dya]]kālāntakaṃ

vidyāmaṃtrapadārṇavaṃ tribhuvane tattvaṃ kalāsammataṃ |

ādye yogini(5)siddhasaṃghavibudhaiḥ krīḍālayaṃ rudrajaṃ

vaṃde madhyadharādharasya patayaḥ taṃ śrīmahāmerujaṃ || (fol. 1v1–5)

End

aṣṭottarasahastraṃ vā kṛtvā vā(8)gavaśāj (!) jayaṃ |

mālatījātipunnāgaṃ rājāpadmaṃ mudhukṣitaiḥ (!) |

evaṃ kṛte mahāvidyā si(9)ddhosau (!) vatsarāṃtare |

māsātrayavidhānena (!) sarvasiddhim avāpnuyāt |

guruvargo hi labhyaṃ hi (10) devatāmaṃtrasahitāḥ |

tena dattena guravaḥ pūjanīyāḥ prayatnatāḥ || ○ || (fol. 159v7–10)

Colophon

iti śrīkubjikāmate ṣa(1)ṭpaṃcāśatitamaḥ paṭalaḥ samāptaḥ || ○ ||

śubham astu śakābdāḥ || 1488 || śrīharaye namo namaḥ || (2)

śrībhavāṇiśaṃkarābhyān (!) namo namaḥ ||

śrīgaurīśaṃkarābhyāṃ namaḥ ||

śrīgopīnāthāya namaḥ || (fol. 159v 160r1–2)

Microfilm Details

Reel No. B 120/7

Date of Filming 08-10-1971

Exposures 164

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v and 7v,

Catalogued by MS

Date 28-06-2007

Bibliography