B 120-7 Kubjikāmata
Manuscript culture infobox
Filmed in: B 120/7
Title: Kubjikāmata
Dimensions: 27 x 10.5 cm x 160 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/271
Remarks:
Reel No. B 120-7
Inventory No. 35986
Title Kubjikāmata
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 24b(pārameśvarīmataṃ vā), no. 1204
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol. 8v
Size 27.0 x 10.5 cm
Folios 160
Lines per Folio 8–10
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/271
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya ||
śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ |
siddhebhyo va(2)ṭukatrayaṃ padayugaṃ dūtīkramaṃ maṃḍalaṃ
vīreśāṣṭacatuṣkaṣaṣṭinavakaṃ vīrāvaliṃ paṃcakaṃ |
(3) śrīmanmāliniśabdarāśisahitaṃ vaṃde guror mmaṃḍalaṃ ||
līnaṃ yatra carācaraṃ jagad idaṃ kā(4)lā[[dya]]kālāntakaṃ
vidyāmaṃtrapadārṇavaṃ tribhuvane tattvaṃ kalāsammataṃ |
ādye yogini(5)siddhasaṃghavibudhaiḥ krīḍālayaṃ rudrajaṃ
vaṃde madhyadharādharasya patayaḥ taṃ śrīmahāmerujaṃ || (fol. 1v1–5)
End
aṣṭottarasahastraṃ vā kṛtvā vā(8)gavaśāj (!) jayaṃ |
mālatījātipunnāgaṃ rājāpadmaṃ mudhukṣitaiḥ (!) |
evaṃ kṛte mahāvidyā si(9)ddhosau (!) vatsarāṃtare |
māsātrayavidhānena (!) sarvasiddhim avāpnuyāt |
guruvargo hi labhyaṃ hi (10) devatāmaṃtrasahitāḥ |
tena dattena guravaḥ pūjanīyāḥ prayatnatāḥ || ○ || (fol. 159v7–10)
Colophon
iti śrīkubjikāmate ṣa(1)ṭpaṃcāśatitamaḥ paṭalaḥ samāptaḥ || ○ ||
śubham astu śakābdāḥ || 1488 || śrīharaye namo namaḥ || (2)
śrībhavāṇiśaṃkarābhyān (!) namo namaḥ ||
śrīgaurīśaṃkarābhyāṃ namaḥ ||
śrīgopīnāthāya namaḥ || (fol. 159v 160r1–2)
Microfilm Details
Reel No. B 120/7
Date of Filming 08-10-1971
Exposures 164
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v and 7v,
Catalogued by MS
Date 28-06-2007
Bibliography